UP Board Notes
Home> Class-11> Hindi >Q 79

Que : 79. निम्नलिखित अवतरणों का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए-

स आह-कुत्र तव कंकणम्? व्याघ्रो हस्तं प्रसार्य दर्शयति। पन्थोऽवदत्-कथं मारात्मके त्वयि विश्वासः । व्याघ्र उवाच-श्रुणु रे पान्थ! प्रागेव यौवनदशायामहमतीव दुर्वत्त आसम् । अनेकगोमानुषाणां बधान्मे पुत्रा मृताः दाराश्च वंशहीनाश्चाहम्। ततः केनचिद्र धामिकेणाहमादिष्ट:-दाधमार्दिकं चरतु भवान् तदुपदेशा-दिदानीमहं स्नानशीलो दाता वृद्धो गलितनखदन्तो न कथं विश्वासभूमिः ।
Answer: